क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चक्राते / चिक्रन्दयिषांचक्राते / चिक्रन्दयिषाम्बभूवतुः / चिक्रन्दयिषांबभूवतुः / चिक्रन्दयिषामासतुः
चिक्रन्दयिषाञ्चक्रिरे / चिक्रन्दयिषांचक्रिरे / चिक्रन्दयिषाम्बभूवुः / चिक्रन्दयिषांबभूवुः / चिक्रन्दयिषामासुः
मध्यम
चिक्रन्दयिषाञ्चकृषे / चिक्रन्दयिषांचकृषे / चिक्रन्दयिषाम्बभूविथ / चिक्रन्दयिषांबभूविथ / चिक्रन्दयिषामासिथ
चिक्रन्दयिषाञ्चक्राथे / चिक्रन्दयिषांचक्राथे / चिक्रन्दयिषाम्बभूवथुः / चिक्रन्दयिषांबभूवथुः / चिक्रन्दयिषामासथुः
चिक्रन्दयिषाञ्चकृढ्वे / चिक्रन्दयिषांचकृढ्वे / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
उत्तम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चकृवहे / चिक्रन्दयिषांचकृवहे / चिक्रन्दयिषाम्बभूविव / चिक्रन्दयिषांबभूविव / चिक्रन्दयिषामासिव
चिक्रन्दयिषाञ्चकृमहे / चिक्रन्दयिषांचकृमहे / चिक्रन्दयिषाम्बभूविम / चिक्रन्दयिषांबभूविम / चिक्रन्दयिषामासिम