क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषति
चिक्रन्दयिषतः
चिक्रन्दयिषन्ति
मध्यम
चिक्रन्दयिषसि
चिक्रन्दयिषथः
चिक्रन्दयिषथ
उत्तम
चिक्रन्दयिषामि
चिक्रन्दयिषावः
चिक्रन्दयिषामः