क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिक्रन्दयिषत् / अचिक्रन्दयिषद्
अचिक्रन्दयिषताम्
अचिक्रन्दयिषन्
मध्यम
अचिक्रन्दयिषः
अचिक्रन्दयिषतम्
अचिक्रन्दयिषत
उत्तम
अचिक्रन्दयिषम्
अचिक्रन्दयिषाव
अचिक्रन्दयिषाम