क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिष्यात् / चिक्रन्दयिष्याद्
चिक्रन्दयिष्यास्ताम्
चिक्रन्दयिष्यासुः
मध्यम
चिक्रन्दयिष्याः
चिक्रन्दयिष्यास्तम्
चिक्रन्दयिष्यास्त
उत्तम
चिक्रन्दयिष्यासम्
चिक्रन्दयिष्यास्व
चिक्रन्दयिष्यास्म