क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिषीष्ट
चिक्रन्दयिषिषीयास्ताम्
चिक्रन्दयिषिषीरन्
मध्यम
चिक्रन्दयिषिषीष्ठाः
चिक्रन्दयिषिषीयास्थाम्
चिक्रन्दयिषिषीध्वम्
उत्तम
चिक्रन्दयिषिषीय
चिक्रन्दयिषिषीवहि
चिक्रन्दयिषिषीमहि