क्नथ् धातुरूपाणि - क्नथँ हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्नथ्येत
क्नथ्येयाताम्
क्नथ्येरन्
मध्यम
क्नथ्येथाः
क्नथ्येयाथाम्
क्नथ्येध्वम्
उत्तम
क्नथ्येय
क्नथ्येवहि
क्नथ्येमहि