क्नथ् धातुरूपाणि - क्नथँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चक्नाथ
चक्नथतुः
चक्नथुः
मध्यम
चक्नथिथ
चक्नथथुः
चक्नथ
उत्तम
चक्नथ / चक्नाथ
चक्नथिव
चक्नथिम