कॄ धातुरूपाणि - कॄञ् हिंसायाम् - क्र्यादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कारिष्यते / करीष्यते / करिष्यते
कारिष्येते / करीष्येते / करिष्येते
कारिष्यन्ते / करीष्यन्ते / करिष्यन्ते
मध्यम
कारिष्यसे / करीष्यसे / करिष्यसे
कारिष्येथे / करीष्येथे / करिष्येथे
कारिष्यध्वे / करीष्यध्वे / करिष्यध्वे
उत्तम
कारिष्ये / करीष्ये / करिष्ये
कारिष्यावहे / करीष्यावहे / करिष्यावहे
कारिष्यामहे / करीष्यामहे / करिष्यामहे