कॄ धातुरूपाणि - कॄञ् हिंसायाम् - क्र्यादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
करिषीष्ट / कीर्षीष्ट
करिषीयास्ताम् / कीर्षीयास्ताम्
करिषीरन् / कीर्षीरन्
मध्यम
करिषीष्ठाः / कीर्षीष्ठाः
करिषीयास्थाम् / कीर्षीयास्थाम्
करिषीढ्वम् / करिषीध्वम् / कीर्षीढ्वम्
उत्तम
करिषीय / कीर्षीय
करिषीवहि / कीर्षीवहि
करिषीमहि / कीर्षीमहि