कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्रक्ष्यत / अकर्क्ष्यत
अक्रक्ष्येताम् / अकर्क्ष्येताम्
अक्रक्ष्यन्त / अकर्क्ष्यन्त
मध्यम
अक्रक्ष्यथाः / अकर्क्ष्यथाः
अक्रक्ष्येथाम् / अकर्क्ष्येथाम्
अक्रक्ष्यध्वम् / अकर्क्ष्यध्वम्
उत्तम
अक्रक्ष्ये / अकर्क्ष्ये
अक्रक्ष्यावहि / अकर्क्ष्यावहि
अक्रक्ष्यामहि / अकर्क्ष्यामहि