कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चरीकृष्येत / चरिकृष्येत / चर्कृष्येत
चरीकृष्येयाताम् / चरिकृष्येयाताम् / चर्कृष्येयाताम्
चरीकृष्येरन् / चरिकृष्येरन् / चर्कृष्येरन्
मध्यम
चरीकृष्येथाः / चरिकृष्येथाः / चर्कृष्येथाः
चरीकृष्येयाथाम् / चरिकृष्येयाथाम् / चर्कृष्येयाथाम्
चरीकृष्येध्वम् / चरिकृष्येध्वम् / चर्कृष्येध्वम्
उत्तम
चरीकृष्येय / चरिकृष्येय / चर्कृष्येय
चरीकृष्येवहि / चरिकृष्येवहि / चर्कृष्येवहि
चरीकृष्येमहि / चरिकृष्येमहि / चर्कृष्येमहि