कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चरीकृष्यताम् / चरिकृष्यताम् / चर्कृष्यताम्
चरीकृष्येताम् / चरिकृष्येताम् / चर्कृष्येताम्
चरीकृष्यन्ताम् / चरिकृष्यन्ताम् / चर्कृष्यन्ताम्
मध्यम
चरीकृष्यस्व / चरिकृष्यस्व / चर्कृष्यस्व
चरीकृष्येथाम् / चरिकृष्येथाम् / चर्कृष्येथाम्
चरीकृष्यध्वम् / चरिकृष्यध्वम् / चर्कृष्यध्वम्
उत्तम
चरीकृष्यै / चरिकृष्यै / चर्कृष्यै
चरीकृष्यावहै / चरिकृष्यावहै / चर्कृष्यावहै
चरीकृष्यामहै / चरिकृष्यामहै / चर्कृष्यामहै