कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चरीकर्षिष्यते / चरिकर्षिष्यते / चर्कर्षिष्यते
चरीकर्षिष्येते / चरिकर्षिष्येते / चर्कर्षिष्येते
चरीकर्षिष्यन्ते / चरिकर्षिष्यन्ते / चर्कर्षिष्यन्ते
मध्यम
चरीकर्षिष्यसे / चरिकर्षिष्यसे / चर्कर्षिष्यसे
चरीकर्षिष्येथे / चरिकर्षिष्येथे / चर्कर्षिष्येथे
चरीकर्षिष्यध्वे / चरिकर्षिष्यध्वे / चर्कर्षिष्यध्वे
उत्तम
चरीकर्षिष्ये / चरिकर्षिष्ये / चर्कर्षिष्ये
चरीकर्षिष्यावहे / चरिकर्षिष्यावहे / चर्कर्षिष्यावहे
चरीकर्षिष्यामहे / चरिकर्षिष्यामहे / चर्कर्षिष्यामहे