कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचरीकर्षिष्यत / अचरिकर्षिष्यत / अचर्कर्षिष्यत
अचरीकर्षिष्येताम् / अचरिकर्षिष्येताम् / अचर्कर्षिष्येताम्
अचरीकर्षिष्यन्त / अचरिकर्षिष्यन्त / अचर्कर्षिष्यन्त
मध्यम
अचरीकर्षिष्यथाः / अचरिकर्षिष्यथाः / अचर्कर्षिष्यथाः
अचरीकर्षिष्येथाम् / अचरिकर्षिष्येथाम् / अचर्कर्षिष्येथाम्
अचरीकर्षिष्यध्वम् / अचरिकर्षिष्यध्वम् / अचर्कर्षिष्यध्वम्
उत्तम
अचरीकर्षिष्ये / अचरिकर्षिष्ये / अचर्कर्षिष्ये
अचरीकर्षिष्यावहि / अचरिकर्षिष्यावहि / अचर्कर्षिष्यावहि
अचरीकर्षिष्यामहि / अचरिकर्षिष्यामहि / अचर्कर्षिष्यामहि