कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चरीकृष्यते / चरिकृष्यते / चर्कृष्यते
चरीकृष्येते / चरिकृष्येते / चर्कृष्येते
चरीकृष्यन्ते / चरिकृष्यन्ते / चर्कृष्यन्ते
मध्यम
चरीकृष्यसे / चरिकृष्यसे / चर्कृष्यसे
चरीकृष्येथे / चरिकृष्येथे / चर्कृष्येथे
चरीकृष्यध्वे / चरिकृष्यध्वे / चर्कृष्यध्वे
उत्तम
चरीकृष्ये / चरिकृष्ये / चर्कृष्ये
चरीकृष्यावहे / चरिकृष्यावहे / चर्कृष्यावहे
चरीकृष्यामहे / चरिकृष्यामहे / चर्कृष्यामहे