कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचरीकृष्यत / अचरिकृष्यत / अचर्कृष्यत
अचरीकृष्येताम् / अचरिकृष्येताम् / अचर्कृष्येताम्
अचरीकृष्यन्त / अचरिकृष्यन्त / अचर्कृष्यन्त
मध्यम
अचरीकृष्यथाः / अचरिकृष्यथाः / अचर्कृष्यथाः
अचरीकृष्येथाम् / अचरिकृष्येथाम् / अचर्कृष्येथाम्
अचरीकृष्यध्वम् / अचरिकृष्यध्वम् / अचर्कृष्यध्वम्
उत्तम
अचरीकृष्ये / अचरिकृष्ये / अचर्कृष्ये
अचरीकृष्यावहि / अचरिकृष्यावहि / अचर्कृष्यावहि
अचरीकृष्यामहि / अचरिकृष्यामहि / अचर्कृष्यामहि