कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकृषीति / चरीकर्ष्टि / चरिकृषीति / चरिकर्ष्टि / चर्कृषीति / चर्कर्ष्टि
चरीकृष्टः / चरिकृष्टः / चर्कृष्टः
चरीकृषति / चरिकृषति / चर्कृषति
मध्यम
चरीकृषीषि / चरीकर्क्षि / चरिकृषीषि / चरिकर्क्षि / चर्कृषीषि / चर्कर्क्षि
चरीकृष्ठः / चरिकृष्ठः / चर्कृष्ठः
चरीकृष्ठ / चरिकृष्ठ / चर्कृष्ठ
उत्तम
चरीकृषीमि / चरीकर्ष्मि / चरिकृषीमि / चरिकर्ष्मि / चर्कृषीमि / चर्कर्ष्मि
चरीकृष्वः / चरिकृष्वः / चर्कृष्वः
चरीकृष्मः / चरिकृष्मः / चर्कृष्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकर्षाञ्चकार / चरीकर्षांचकार / चरीकर्षाम्बभूव / चरीकर्षांबभूव / चरीकर्षामास / चरिकर्षाञ्चकार / चरिकर्षांचकार / चरिकर्षाम्बभूव / चरिकर्षांबभूव / चरिकर्षामास / चर्कर्षाञ्चकार / चर्कर्षांचकार / चर्कर्षाम्बभूव / चर्कर्षांबभूव / चर्कर्षामास
चरीकर्षाञ्चक्रतुः / चरीकर्षांचक्रतुः / चरीकर्षाम्बभूवतुः / चरीकर्षांबभूवतुः / चरीकर्षामासतुः / चरिकर्षाञ्चक्रतुः / चरिकर्षांचक्रतुः / चरिकर्षाम्बभूवतुः / चरिकर्षांबभूवतुः / चरिकर्षामासतुः / चर्कर्षाञ्चक्रतुः / चर्कर्षांचक्रतुः / चर्कर्षाम्बभूवतुः / चर्कर्षांबभूवतुः / चर्कर्षामासतुः
चरीकर्षाञ्चक्रुः / चरीकर्षांचक्रुः / चरीकर्षाम्बभूवुः / चरीकर्षांबभूवुः / चरीकर्षामासुः / चरिकर्षाञ्चक्रुः / चरिकर्षांचक्रुः / चरिकर्षाम्बभूवुः / चरिकर्षांबभूवुः / चरिकर्षामासुः / चर्कर्षाञ्चक्रुः / चर्कर्षांचक्रुः / चर्कर्षाम्बभूवुः / चर्कर्षांबभूवुः / चर्कर्षामासुः
मध्यम
चरीकर्षाञ्चकर्थ / चरीकर्षांचकर्थ / चरीकर्षाम्बभूविथ / चरीकर्षांबभूविथ / चरीकर्षामासिथ / चरिकर्षाञ्चकर्थ / चरिकर्षांचकर्थ / चरिकर्षाम्बभूविथ / चरिकर्षांबभूविथ / चरिकर्षामासिथ / चर्कर्षाञ्चकर्थ / चर्कर्षांचकर्थ / चर्कर्षाम्बभूविथ / चर्कर्षांबभूविथ / चर्कर्षामासिथ
चरीकर्षाञ्चक्रथुः / चरीकर्षांचक्रथुः / चरीकर्षाम्बभूवथुः / चरीकर्षांबभूवथुः / चरीकर्षामासथुः / चरिकर्षाञ्चक्रथुः / चरिकर्षांचक्रथुः / चरिकर्षाम्बभूवथुः / चरिकर्षांबभूवथुः / चरिकर्षामासथुः / चर्कर्षाञ्चक्रथुः / चर्कर्षांचक्रथुः / चर्कर्षाम्बभूवथुः / चर्कर्षांबभूवथुः / चर्कर्षामासथुः
चरीकर्षाञ्चक्र / चरीकर्षांचक्र / चरीकर्षाम्बभूव / चरीकर्षांबभूव / चरीकर्षामास / चरिकर्षाञ्चक्र / चरिकर्षांचक्र / चरिकर्षाम्बभूव / चरिकर्षांबभूव / चरिकर्षामास / चर्कर्षाञ्चक्र / चर्कर्षांचक्र / चर्कर्षाम्बभूव / चर्कर्षांबभूव / चर्कर्षामास
उत्तम
चरीकर्षाञ्चकर / चरीकर्षांचकर / चरीकर्षाञ्चकार / चरीकर्षांचकार / चरीकर्षाम्बभूव / चरीकर्षांबभूव / चरीकर्षामास / चरिकर्षाञ्चकर / चरिकर्षांचकर / चरिकर्षाञ्चकार / चरिकर्षांचकार / चरिकर्षाम्बभूव / चरिकर्षांबभूव / चरिकर्षामास / चर्कर्षाञ्चकर / चर्कर्षांचकर / चर्कर्षाञ्चकार / चर्कर्षांचकार / चर्कर्षाम्बभूव / चर्कर्षांबभूव / चर्कर्षामास
चरीकर्षाञ्चकृव / चरीकर्षांचकृव / चरीकर्षाम्बभूविव / चरीकर्षांबभूविव / चरीकर्षामासिव / चरिकर्षाञ्चकृव / चरिकर्षांचकृव / चरिकर्षाम्बभूविव / चरिकर्षांबभूविव / चरिकर्षामासिव / चर्कर्षाञ्चकृव / चर्कर्षांचकृव / चर्कर्षाम्बभूविव / चर्कर्षांबभूविव / चर्कर्षामासिव
चरीकर्षाञ्चकृम / चरीकर्षांचकृम / चरीकर्षाम्बभूविम / चरीकर्षांबभूविम / चरीकर्षामासिम / चरिकर्षाञ्चकृम / चरिकर्षांचकृम / चरिकर्षाम्बभूविम / चरिकर्षांबभूविम / चरिकर्षामासिम / चर्कर्षाञ्चकृम / चर्कर्षांचकृम / चर्कर्षाम्बभूविम / चर्कर्षांबभूविम / चर्कर्षामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकर्षिता / चरिकर्षिता / चर्कर्षिता
चरीकर्षितारौ / चरिकर्षितारौ / चर्कर्षितारौ
चरीकर्षितारः / चरिकर्षितारः / चर्कर्षितारः
मध्यम
चरीकर्षितासि / चरिकर्षितासि / चर्कर्षितासि
चरीकर्षितास्थः / चरिकर्षितास्थः / चर्कर्षितास्थः
चरीकर्षितास्थ / चरिकर्षितास्थ / चर्कर्षितास्थ
उत्तम
चरीकर्षितास्मि / चरिकर्षितास्मि / चर्कर्षितास्मि
चरीकर्षितास्वः / चरिकर्षितास्वः / चर्कर्षितास्वः
चरीकर्षितास्मः / चरिकर्षितास्मः / चर्कर्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकर्षिष्यति / चरिकर्षिष्यति / चर्कर्षिष्यति
चरीकर्षिष्यतः / चरिकर्षिष्यतः / चर्कर्षिष्यतः
चरीकर्षिष्यन्ति / चरिकर्षिष्यन्ति / चर्कर्षिष्यन्ति
मध्यम
चरीकर्षिष्यसि / चरिकर्षिष्यसि / चर्कर्षिष्यसि
चरीकर्षिष्यथः / चरिकर्षिष्यथः / चर्कर्षिष्यथः
चरीकर्षिष्यथ / चरिकर्षिष्यथ / चर्कर्षिष्यथ
उत्तम
चरीकर्षिष्यामि / चरिकर्षिष्यामि / चर्कर्षिष्यामि
चरीकर्षिष्यावः / चरिकर्षिष्यावः / चर्कर्षिष्यावः
चरीकर्षिष्यामः / चरिकर्षिष्यामः / चर्कर्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकृष्टात् / चरीकृष्टाद् / चरीकृषीतु / चरीकर्ष्टु / चरिकृष्टात् / चरिकृष्टाद् / चरिकृषीतु / चरिकर्ष्टु / चर्कृष्टात् / चर्कृष्टाद् / चर्कृषीतु / चर्कर्ष्टु
चरीकृष्टाम् / चरिकृष्टाम् / चर्कृष्टाम्
चरीकृषतु / चरिकृषतु / चर्कृषतु
मध्यम
चरीकृष्टात् / चरीकृष्टाद् / चरीकृड्ढि / चरिकृष्टात् / चरिकृष्टाद् / चरिकृड्ढि / चर्कृष्टात् / चर्कृष्टाद् / चर्कृड्ढि
चरीकृष्टम् / चरिकृष्टम् / चर्कृष्टम्
चरीकृष्ट / चरिकृष्ट / चर्कृष्ट
उत्तम
चरीकृषाणि / चरिकृषाणि / चर्कृषाणि
चरीकृषाव / चरिकृषाव / चर्कृषाव
चरीकृषाम / चरिकृषाम / चर्कृषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचरीकृषीत् / अचरीकृषीद् / अचरीकर्ट् / अचरीकर्ड् / अचरिकृषीत् / अचरिकृषीद् / अचरिकर्ट् / अचरिकर्ड् / अचर्कृषीत् / अचर्कृषीद् / अचर्कर्ट् / अचर्कर्ड्
अचरीकृष्टाम् / अचरिकृष्टाम् / अचर्कृष्टाम्
अचरीकृषुः / अचरिकृषुः / अचर्कृषुः
मध्यम
अचरीकृषीः / अचरीकर्ट् / अचरीकर्ड् / अचरिकृषीः / अचरिकर्ट् / अचरिकर्ड् / अचर्कृषीः / अचर्कर्ट् / अचर्कर्ड्
अचरीकृष्टम् / अचरिकृष्टम् / अचर्कृष्टम्
अचरीकृष्ट / अचरिकृष्ट / अचर्कृष्ट
उत्तम
अचरीकृषम् / अचरिकृषम् / अचर्कृषम्
अचरीकृष्व / अचरिकृष्व / अचर्कृष्व
अचरीकृष्म / अचरिकृष्म / अचर्कृष्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकृष्यात् / चरीकृष्याद् / चरिकृष्यात् / चरिकृष्याद् / चर्कृष्यात् / चर्कृष्याद्
चरीकृष्याताम् / चरिकृष्याताम् / चर्कृष्याताम्
चरीकृष्युः / चरिकृष्युः / चर्कृष्युः
मध्यम
चरीकृष्याः / चरिकृष्याः / चर्कृष्याः
चरीकृष्यातम् / चरिकृष्यातम् / चर्कृष्यातम्
चरीकृष्यात / चरिकृष्यात / चर्कृष्यात
उत्तम
चरीकृष्याम् / चरिकृष्याम् / चर्कृष्याम्
चरीकृष्याव / चरिकृष्याव / चर्कृष्याव
चरीकृष्याम / चरिकृष्याम / चर्कृष्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चरीकृष्यात् / चरीकृष्याद् / चरिकृष्यात् / चरिकृष्याद् / चर्कृष्यात् / चर्कृष्याद्
चरीकृष्यास्ताम् / चरिकृष्यास्ताम् / चर्कृष्यास्ताम्
चरीकृष्यासुः / चरिकृष्यासुः / चर्कृष्यासुः
मध्यम
चरीकृष्याः / चरिकृष्याः / चर्कृष्याः
चरीकृष्यास्तम् / चरिकृष्यास्तम् / चर्कृष्यास्तम्
चरीकृष्यास्त / चरिकृष्यास्त / चर्कृष्यास्त
उत्तम
चरीकृष्यासम् / चरिकृष्यासम् / चर्कृष्यासम्
चरीकृष्यास्व / चरिकृष्यास्व / चर्कृष्यास्व
चरीकृष्यास्म / चरिकृष्यास्म / चर्कृष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचरीकर्षीत् / अचरीकर्षीद् / अचरिकर्षीत् / अचरिकर्षीद् / अचर्कर्षीत् / अचर्कर्षीद्
अचरीकर्षिष्टाम् / अचरिकर्षिष्टाम् / अचर्कर्षिष्टाम्
अचरीकर्षिषुः / अचरिकर्षिषुः / अचर्कर्षिषुः
मध्यम
अचरीकर्षीः / अचरिकर्षीः / अचर्कर्षीः
अचरीकर्षिष्टम् / अचरिकर्षिष्टम् / अचर्कर्षिष्टम्
अचरीकर्षिष्ट / अचरिकर्षिष्ट / अचर्कर्षिष्ट
उत्तम
अचरीकर्षिषम् / अचरिकर्षिषम् / अचर्कर्षिषम्
अचरीकर्षिष्व / अचरिकर्षिष्व / अचर्कर्षिष्व
अचरीकर्षिष्म / अचरिकर्षिष्म / अचर्कर्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचरीकर्षिष्यत् / अचरीकर्षिष्यद् / अचरिकर्षिष्यत् / अचरिकर्षिष्यद् / अचर्कर्षिष्यत् / अचर्कर्षिष्यद्
अचरीकर्षिष्यताम् / अचरिकर्षिष्यताम् / अचर्कर्षिष्यताम्
अचरीकर्षिष्यन् / अचरिकर्षिष्यन् / अचर्कर्षिष्यन्
मध्यम
अचरीकर्षिष्यः / अचरिकर्षिष्यः / अचर्कर्षिष्यः
अचरीकर्षिष्यतम् / अचरिकर्षिष्यतम् / अचर्कर्षिष्यतम्
अचरीकर्षिष्यत / अचरिकर्षिष्यत / अचर्कर्षिष्यत
उत्तम
अचरीकर्षिष्यम् / अचरिकर्षिष्यम् / अचर्कर्षिष्यम्
अचरीकर्षिष्याव / अचरिकर्षिष्याव / अचर्कर्षिष्याव
अचरीकर्षिष्याम / अचरिकर्षिष्याम / अचर्कर्षिष्याम