कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चरीकृष्यात् / चरीकृष्याद् / चरिकृष्यात् / चरिकृष्याद् / चर्कृष्यात् / चर्कृष्याद्
चरीकृष्याताम् / चरिकृष्याताम् / चर्कृष्याताम्
चरीकृष्युः / चरिकृष्युः / चर्कृष्युः
मध्यम
चरीकृष्याः / चरिकृष्याः / चर्कृष्याः
चरीकृष्यातम् / चरिकृष्यातम् / चर्कृष्यातम्
चरीकृष्यात / चरिकृष्यात / चर्कृष्यात
उत्तम
चरीकृष्याम् / चरिकृष्याम् / चर्कृष्याम्
चरीकृष्याव / चरिकृष्याव / चर्कृष्याव
चरीकृष्याम / चरिकृष्याम / चर्कृष्याम