कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चरीकृष्टात् / चरीकृष्टाद् / चरीकृषीतु / चरीकर्ष्टु / चरिकृष्टात् / चरिकृष्टाद् / चरिकृषीतु / चरिकर्ष्टु / चर्कृष्टात् / चर्कृष्टाद् / चर्कृषीतु / चर्कर्ष्टु
चरीकृष्टाम् / चरिकृष्टाम् / चर्कृष्टाम्
चरीकृषतु / चरिकृषतु / चर्कृषतु
मध्यम
चरीकृष्टात् / चरीकृष्टाद् / चरीकृड्ढि / चरिकृष्टात् / चरिकृष्टाद् / चरिकृड्ढि / चर्कृष्टात् / चर्कृष्टाद् / चर्कृड्ढि
चरीकृष्टम् / चरिकृष्टम् / चर्कृष्टम्
चरीकृष्ट / चरिकृष्ट / चर्कृष्ट
उत्तम
चरीकृषाणि / चरिकृषाणि / चर्कृषाणि
चरीकृषाव / चरिकृषाव / चर्कृषाव
चरीकृषाम / चरिकृषाम / चर्कृषाम