कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चरीकर्षिष्यति / चरिकर्षिष्यति / चर्कर्षिष्यति
चरीकर्षिष्यतः / चरिकर्षिष्यतः / चर्कर्षिष्यतः
चरीकर्षिष्यन्ति / चरिकर्षिष्यन्ति / चर्कर्षिष्यन्ति
मध्यम
चरीकर्षिष्यसि / चरिकर्षिष्यसि / चर्कर्षिष्यसि
चरीकर्षिष्यथः / चरिकर्षिष्यथः / चर्कर्षिष्यथः
चरीकर्षिष्यथ / चरिकर्षिष्यथ / चर्कर्षिष्यथ
उत्तम
चरीकर्षिष्यामि / चरिकर्षिष्यामि / चर्कर्षिष्यामि
चरीकर्षिष्यावः / चरिकर्षिष्यावः / चर्कर्षिष्यावः
चरीकर्षिष्यामः / चरिकर्षिष्यामः / चर्कर्षिष्यामः