कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचरीकर्षिष्यत् / अचरीकर्षिष्यद् / अचरिकर्षिष्यत् / अचरिकर्षिष्यद् / अचर्कर्षिष्यत् / अचर्कर्षिष्यद्
अचरीकर्षिष्यताम् / अचरिकर्षिष्यताम् / अचर्कर्षिष्यताम्
अचरीकर्षिष्यन् / अचरिकर्षिष्यन् / अचर्कर्षिष्यन्
मध्यम
अचरीकर्षिष्यः / अचरिकर्षिष्यः / अचर्कर्षिष्यः
अचरीकर्षिष्यतम् / अचरिकर्षिष्यतम् / अचर्कर्षिष्यतम्
अचरीकर्षिष्यत / अचरिकर्षिष्यत / अचर्कर्षिष्यत
उत्तम
अचरीकर्षिष्यम् / अचरिकर्षिष्यम् / अचर्कर्षिष्यम्
अचरीकर्षिष्याव / अचरिकर्षिष्याव / अचर्कर्षिष्याव
अचरीकर्षिष्याम / अचरिकर्षिष्याम / अचर्कर्षिष्याम