कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चरीकर्षिता / चरिकर्षिता / चर्कर्षिता
चरीकर्षितारौ / चरिकर्षितारौ / चर्कर्षितारौ
चरीकर्षितारः / चरिकर्षितारः / चर्कर्षितारः
मध्यम
चरीकर्षितासि / चरिकर्षितासि / चर्कर्षितासि
चरीकर्षितास्थः / चरिकर्षितास्थः / चर्कर्षितास्थः
चरीकर्षितास्थ / चरिकर्षितास्थ / चर्कर्षितास्थ
उत्तम
चरीकर्षितास्मि / चरिकर्षितास्मि / चर्कर्षितास्मि
चरीकर्षितास्वः / चरिकर्षितास्वः / चर्कर्षितास्वः
चरीकर्षितास्मः / चरिकर्षितास्मः / चर्कर्षितास्मः