कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चरीकृषीति / चरीकर्ष्टि / चरिकृषीति / चरिकर्ष्टि / चर्कृषीति / चर्कर्ष्टि
चरीकृष्टः / चरिकृष्टः / चर्कृष्टः
चरीकृषति / चरिकृषति / चर्कृषति
मध्यम
चरीकृषीषि / चरीकर्क्षि / चरिकृषीषि / चरिकर्क्षि / चर्कृषीषि / चर्कर्क्षि
चरीकृष्ठः / चरिकृष्ठः / चर्कृष्ठः
चरीकृष्ठ / चरिकृष्ठ / चर्कृष्ठ
उत्तम
चरीकृषीमि / चरीकर्ष्मि / चरिकृषीमि / चरिकर्ष्मि / चर्कृषीमि / चर्कर्ष्मि
चरीकृष्वः / चरिकृष्वः / चर्कृष्वः
चरीकृष्मः / चरिकृष्मः / चर्कृष्मः