कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चरीकृष्यात् / चरीकृष्याद् / चरिकृष्यात् / चरिकृष्याद् / चर्कृष्यात् / चर्कृष्याद्
चरीकृष्यास्ताम् / चरिकृष्यास्ताम् / चर्कृष्यास्ताम्
चरीकृष्यासुः / चरिकृष्यासुः / चर्कृष्यासुः
मध्यम
चरीकृष्याः / चरिकृष्याः / चर्कृष्याः
चरीकृष्यास्तम् / चरिकृष्यास्तम् / चर्कृष्यास्तम्
चरीकृष्यास्त / चरिकृष्यास्त / चर्कृष्यास्त
उत्तम
चरीकृष्यासम् / चरिकृष्यासम् / चर्कृष्यासम्
चरीकृष्यास्व / चरिकृष्यास्व / चर्कृष्यास्व
चरीकृष्यास्म / चरिकृष्यास्म / चर्कृष्यास्म