कृप धातुरूपाणि - कृप दौर्बल्ये - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कृपिष्यते / कृपयिष्यते
कृपिष्येते / कृपयिष्येते
कृपिष्यन्ते / कृपयिष्यन्ते
मध्यम
कृपिष्यसे / कृपयिष्यसे
कृपिष्येथे / कृपयिष्येथे
कृपिष्यध्वे / कृपयिष्यध्वे
उत्तम
कृपिष्ये / कृपयिष्ये
कृपिष्यावहे / कृपयिष्यावहे
कृपिष्यामहे / कृपयिष्यामहे