कृप धातुरूपाणि - कृप दौर्बल्ये - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकृपिष्यत / अकृपयिष्यत
अकृपिष्येताम् / अकृपयिष्येताम्
अकृपिष्यन्त / अकृपयिष्यन्त
मध्यम
अकृपिष्यथाः / अकृपयिष्यथाः
अकृपिष्येथाम् / अकृपयिष्येथाम्
अकृपिष्यध्वम् / अकृपयिष्यध्वम्
उत्तम
अकृपिष्ये / अकृपयिष्ये
अकृपिष्यावहि / अकृपयिष्यावहि
अकृपिष्यामहि / अकृपयिष्यामहि