कृप धातुरूपाणि - कृप दौर्बल्ये - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कृपिता / कृपयिता
कृपितारौ / कृपयितारौ
कृपितारः / कृपयितारः
मध्यम
कृपितासे / कृपयितासे
कृपितासाथे / कृपयितासाथे
कृपिताध्वे / कृपयिताध्वे
उत्तम
कृपिताहे / कृपयिताहे
कृपितास्वहे / कृपयितास्वहे
कृपितास्महे / कृपयितास्महे