कृप धातुरूपाणि - कृप दौर्बल्ये - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कृपयति
कृपयतः
कृपयन्ति
मध्यम
कृपयसि
कृपयथः
कृपयथ
उत्तम
कृपयामि
कृपयावः
कृपयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कृपयाञ्चकार / कृपयांचकार / कृपयाम्बभूव / कृपयांबभूव / कृपयामास
कृपयाञ्चक्रतुः / कृपयांचक्रतुः / कृपयाम्बभूवतुः / कृपयांबभूवतुः / कृपयामासतुः
कृपयाञ्चक्रुः / कृपयांचक्रुः / कृपयाम्बभूवुः / कृपयांबभूवुः / कृपयामासुः
मध्यम
कृपयाञ्चकर्थ / कृपयांचकर्थ / कृपयाम्बभूविथ / कृपयांबभूविथ / कृपयामासिथ
कृपयाञ्चक्रथुः / कृपयांचक्रथुः / कृपयाम्बभूवथुः / कृपयांबभूवथुः / कृपयामासथुः
कृपयाञ्चक्र / कृपयांचक्र / कृपयाम्बभूव / कृपयांबभूव / कृपयामास
उत्तम
कृपयाञ्चकर / कृपयांचकर / कृपयाञ्चकार / कृपयांचकार / कृपयाम्बभूव / कृपयांबभूव / कृपयामास
कृपयाञ्चकृव / कृपयांचकृव / कृपयाम्बभूविव / कृपयांबभूविव / कृपयामासिव
कृपयाञ्चकृम / कृपयांचकृम / कृपयाम्बभूविम / कृपयांबभूविम / कृपयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कृपयिता
कृपयितारौ
कृपयितारः
मध्यम
कृपयितासि
कृपयितास्थः
कृपयितास्थ
उत्तम
कृपयितास्मि
कृपयितास्वः
कृपयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कृपयिष्यति
कृपयिष्यतः
कृपयिष्यन्ति
मध्यम
कृपयिष्यसि
कृपयिष्यथः
कृपयिष्यथ
उत्तम
कृपयिष्यामि
कृपयिष्यावः
कृपयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कृपयतात् / कृपयताद् / कृपयतु
कृपयताम्
कृपयन्तु
मध्यम
कृपयतात् / कृपयताद् / कृपय
कृपयतम्
कृपयत
उत्तम
कृपयाणि
कृपयाव
कृपयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकृपयत् / अकृपयद्
अकृपयताम्
अकृपयन्
मध्यम
अकृपयः
अकृपयतम्
अकृपयत
उत्तम
अकृपयम्
अकृपयाव
अकृपयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कृपयेत् / कृपयेद्
कृपयेताम्
कृपयेयुः
मध्यम
कृपयेः
कृपयेतम्
कृपयेत
उत्तम
कृपयेयम्
कृपयेव
कृपयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कृप्यात् / कृप्याद्
कृप्यास्ताम्
कृप्यासुः
मध्यम
कृप्याः
कृप्यास्तम्
कृप्यास्त
उत्तम
कृप्यासम्
कृप्यास्व
कृप्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचकृपत् / अचकृपद्
अचकृपताम्
अचकृपन्
मध्यम
अचकृपः
अचकृपतम्
अचकृपत
उत्तम
अचकृपम्
अचकृपाव
अचकृपाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकृपयिष्यत् / अकृपयिष्यद्
अकृपयिष्यताम्
अकृपयिष्यन्
मध्यम
अकृपयिष्यः
अकृपयिष्यतम्
अकृपयिष्यत
उत्तम
अकृपयिष्यम्
अकृपयिष्याव
अकृपयिष्याम