कृप धातुरूपाणि - कृप दौर्बल्ये - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कृपयाञ्चकार / कृपयांचकार / कृपयाम्बभूव / कृपयांबभूव / कृपयामास
कृपयाञ्चक्रतुः / कृपयांचक्रतुः / कृपयाम्बभूवतुः / कृपयांबभूवतुः / कृपयामासतुः
कृपयाञ्चक्रुः / कृपयांचक्रुः / कृपयाम्बभूवुः / कृपयांबभूवुः / कृपयामासुः
मध्यम
कृपयाञ्चकर्थ / कृपयांचकर्थ / कृपयाम्बभूविथ / कृपयांबभूविथ / कृपयामासिथ
कृपयाञ्चक्रथुः / कृपयांचक्रथुः / कृपयाम्बभूवथुः / कृपयांबभूवथुः / कृपयामासथुः
कृपयाञ्चक्र / कृपयांचक्र / कृपयाम्बभूव / कृपयांबभूव / कृपयामास
उत्तम
कृपयाञ्चकर / कृपयांचकर / कृपयाञ्चकार / कृपयांचकार / कृपयाम्बभूव / कृपयांबभूव / कृपयामास
कृपयाञ्चकृव / कृपयांचकृव / कृपयाम्बभूविव / कृपयांबभूविव / कृपयामासिव
कृपयाञ्चकृम / कृपयांचकृम / कृपयाम्बभूविम / कृपयांबभूविम / कृपयामासिम