कृत् धातुरूपाणि - कृतीँ छेदने - तुदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कर्तिष्यति / कर्त्स्यति
कर्तिष्यतः / कर्त्स्यतः
कर्तिष्यन्ति / कर्त्स्यन्ति
मध्यम
कर्तिष्यसि / कर्त्स्यसि
कर्तिष्यथः / कर्त्स्यथः
कर्तिष्यथ / कर्त्स्यथ
उत्तम
कर्तिष्यामि / कर्त्स्यामि
कर्तिष्यावः / कर्त्स्यावः
कर्तिष्यामः / कर्त्स्यामः