कुष् धातुरूपाणि - कुषँ निष्कर्षे - क्र्यादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोषिष्यति
कोषिष्यतः
कोषिष्यन्ति
मध्यम
कोषिष्यसि
कोषिष्यथः
कोषिष्यथ
उत्तम
कोषिष्यामि
कोषिष्यावः
कोषिष्यामः