कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुम्बिता / कुम्बयिता
कुम्बितारौ / कुम्बयितारौ
कुम्बितारः / कुम्बयितारः
मध्यम
कुम्बितासे / कुम्बयितासे
कुम्बितासाथे / कुम्बयितासाथे
कुम्बिताध्वे / कुम्बयिताध्वे
उत्तम
कुम्बिताहे / कुम्बयिताहे
कुम्बितास्वहे / कुम्बयितास्वहे
कुम्बितास्महे / कुम्बयितास्महे