कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूवे / कुम्बयांबभूवे / कुम्बयामाहे / चुकुम्बे
कुम्बयाञ्चक्राते / कुम्बयांचक्राते / कुम्बयाम्बभूवाते / कुम्बयांबभूवाते / कुम्बयामासाते / चुकुम्बाते
कुम्बयाञ्चक्रिरे / कुम्बयांचक्रिरे / कुम्बयाम्बभूविरे / कुम्बयांबभूविरे / कुम्बयामासिरे / चुकुम्बिरे
मध्यम
कुम्बयाञ्चकृषे / कुम्बयांचकृषे / कुम्बयाम्बभूविषे / कुम्बयांबभूविषे / कुम्बयामासिषे / चुकुम्बिषे
कुम्बयाञ्चक्राथे / कुम्बयांचक्राथे / कुम्बयाम्बभूवाथे / कुम्बयांबभूवाथे / कुम्बयामासाथे / चुकुम्बाथे
कुम्बयाञ्चकृढ्वे / कुम्बयांचकृढ्वे / कुम्बयाम्बभूविध्वे / कुम्बयांबभूविध्वे / कुम्बयाम्बभूविढ्वे / कुम्बयांबभूविढ्वे / कुम्बयामासिध्वे / चुकुम्बिध्वे
उत्तम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूवे / कुम्बयांबभूवे / कुम्बयामाहे / चुकुम्बे
कुम्बयाञ्चकृवहे / कुम्बयांचकृवहे / कुम्बयाम्बभूविवहे / कुम्बयांबभूविवहे / कुम्बयामासिवहे / चुकुम्बिवहे
कुम्बयाञ्चकृमहे / कुम्बयांचकृमहे / कुम्बयाम्बभूविमहे / कुम्बयांबभूविमहे / कुम्बयामासिमहे / चुकुम्बिमहे