कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुम्बिषीष्ट / कुम्बयिषीष्ट
कुम्बिषीयास्ताम् / कुम्बयिषीयास्ताम्
कुम्बिषीरन् / कुम्बयिषीरन्
मध्यम
कुम्बिषीष्ठाः / कुम्बयिषीष्ठाः
कुम्बिषीयास्थाम् / कुम्बयिषीयास्थाम्
कुम्बिषीध्वम् / कुम्बयिषीढ्वम् / कुम्बयिषीध्वम्
उत्तम
कुम्बिषीय / कुम्बयिषीय
कुम्बिषीवहि / कुम्बयिषीवहि
कुम्बिषीमहि / कुम्बयिषीमहि