कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयति / कुम्बति
कुम्बयतः / कुम्बतः
कुम्बयन्ति / कुम्बन्ति
मध्यम
कुम्बयसि / कुम्बसि
कुम्बयथः / कुम्बथः
कुम्बयथ / कुम्बथ
उत्तम
कुम्बयामि / कुम्बामि
कुम्बयावः / कुम्बावः
कुम्बयामः / कुम्बामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयाञ्चकार / कुम्बयांचकार / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्ब
कुम्बयाञ्चक्रतुः / कुम्बयांचक्रतुः / कुम्बयाम्बभूवतुः / कुम्बयांबभूवतुः / कुम्बयामासतुः / चुकुम्बतुः
कुम्बयाञ्चक्रुः / कुम्बयांचक्रुः / कुम्बयाम्बभूवुः / कुम्बयांबभूवुः / कुम्बयामासुः / चुकुम्बुः
मध्यम
कुम्बयाञ्चकर्थ / कुम्बयांचकर्थ / कुम्बयाम्बभूविथ / कुम्बयांबभूविथ / कुम्बयामासिथ / चुकुम्बिथ
कुम्बयाञ्चक्रथुः / कुम्बयांचक्रथुः / कुम्बयाम्बभूवथुः / कुम्बयांबभूवथुः / कुम्बयामासथुः / चुकुम्बथुः
कुम्बयाञ्चक्र / कुम्बयांचक्र / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्ब
उत्तम
कुम्बयाञ्चकर / कुम्बयांचकर / कुम्बयाञ्चकार / कुम्बयांचकार / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्ब
कुम्बयाञ्चकृव / कुम्बयांचकृव / कुम्बयाम्बभूविव / कुम्बयांबभूविव / कुम्बयामासिव / चुकुम्बिव
कुम्बयाञ्चकृम / कुम्बयांचकृम / कुम्बयाम्बभूविम / कुम्बयांबभूविम / कुम्बयामासिम / चुकुम्बिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयिता / कुम्बिता
कुम्बयितारौ / कुम्बितारौ
कुम्बयितारः / कुम्बितारः
मध्यम
कुम्बयितासि / कुम्बितासि
कुम्बयितास्थः / कुम्बितास्थः
कुम्बयितास्थ / कुम्बितास्थ
उत्तम
कुम्बयितास्मि / कुम्बितास्मि
कुम्बयितास्वः / कुम्बितास्वः
कुम्बयितास्मः / कुम्बितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयिष्यति / कुम्बिष्यति
कुम्बयिष्यतः / कुम्बिष्यतः
कुम्बयिष्यन्ति / कुम्बिष्यन्ति
मध्यम
कुम्बयिष्यसि / कुम्बिष्यसि
कुम्बयिष्यथः / कुम्बिष्यथः
कुम्बयिष्यथ / कुम्बिष्यथ
उत्तम
कुम्बयिष्यामि / कुम्बिष्यामि
कुम्बयिष्यावः / कुम्बिष्यावः
कुम्बयिष्यामः / कुम्बिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयतात् / कुम्बयताद् / कुम्बयतु / कुम्बतात् / कुम्बताद् / कुम्बतु
कुम्बयताम् / कुम्बताम्
कुम्बयन्तु / कुम्बन्तु
मध्यम
कुम्बयतात् / कुम्बयताद् / कुम्बय / कुम्बतात् / कुम्बताद् / कुम्ब
कुम्बयतम् / कुम्बतम्
कुम्बयत / कुम्बत
उत्तम
कुम्बयानि / कुम्बानि
कुम्बयाव / कुम्बाव
कुम्बयाम / कुम्बाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुम्बयत् / अकुम्बयद् / अकुम्बत् / अकुम्बद्
अकुम्बयताम् / अकुम्बताम्
अकुम्बयन् / अकुम्बन्
मध्यम
अकुम्बयः / अकुम्बः
अकुम्बयतम् / अकुम्बतम्
अकुम्बयत / अकुम्बत
उत्तम
अकुम्बयम् / अकुम्बम्
अकुम्बयाव / अकुम्बाव
अकुम्बयाम / अकुम्बाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयेत् / कुम्बयेद् / कुम्बेत् / कुम्बेद्
कुम्बयेताम् / कुम्बेताम्
कुम्बयेयुः / कुम्बेयुः
मध्यम
कुम्बयेः / कुम्बेः
कुम्बयेतम् / कुम्बेतम्
कुम्बयेत / कुम्बेत
उत्तम
कुम्बयेयम् / कुम्बेयम्
कुम्बयेव / कुम्बेव
कुम्बयेम / कुम्बेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्ब्यात् / कुम्ब्याद्
कुम्ब्यास्ताम्
कुम्ब्यासुः
मध्यम
कुम्ब्याः
कुम्ब्यास्तम्
कुम्ब्यास्त
उत्तम
कुम्ब्यासम्
कुम्ब्यास्व
कुम्ब्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुकुम्बत् / अचुकुम्बद् / अकुम्बीत् / अकुम्बीद्
अचुकुम्बताम् / अकुम्बिष्टाम्
अचुकुम्बन् / अकुम्बिषुः
मध्यम
अचुकुम्बः / अकुम्बीः
अचुकुम्बतम् / अकुम्बिष्टम्
अचुकुम्बत / अकुम्बिष्ट
उत्तम
अचुकुम्बम् / अकुम्बिषम्
अचुकुम्बाव / अकुम्बिष्व
अचुकुम्बाम / अकुम्बिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुम्बयिष्यत् / अकुम्बयिष्यद् / अकुम्बिष्यत् / अकुम्बिष्यद्
अकुम्बयिष्यताम् / अकुम्बिष्यताम्
अकुम्बयिष्यन् / अकुम्बिष्यन्
मध्यम
अकुम्बयिष्यः / अकुम्बिष्यः
अकुम्बयिष्यतम् / अकुम्बिष्यतम्
अकुम्बयिष्यत / अकुम्बिष्यत
उत्तम
अकुम्बयिष्यम् / अकुम्बिष्यम्
अकुम्बयिष्याव / अकुम्बिष्याव
अकुम्बयिष्याम / अकुम्बिष्याम