कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयते / कुम्बते
कुम्बयेते / कुम्बेते
कुम्बयन्ते / कुम्बन्ते
मध्यम
कुम्बयसे / कुम्बसे
कुम्बयेथे / कुम्बेथे
कुम्बयध्वे / कुम्बध्वे
उत्तम
कुम्बये / कुम्बे
कुम्बयावहे / कुम्बावहे
कुम्बयामहे / कुम्बामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्बे
कुम्बयाञ्चक्राते / कुम्बयांचक्राते / कुम्बयाम्बभूवतुः / कुम्बयांबभूवतुः / कुम्बयामासतुः / चुकुम्बाते
कुम्बयाञ्चक्रिरे / कुम्बयांचक्रिरे / कुम्बयाम्बभूवुः / कुम्बयांबभूवुः / कुम्बयामासुः / चुकुम्बिरे
मध्यम
कुम्बयाञ्चकृषे / कुम्बयांचकृषे / कुम्बयाम्बभूविथ / कुम्बयांबभूविथ / कुम्बयामासिथ / चुकुम्बिषे
कुम्बयाञ्चक्राथे / कुम्बयांचक्राथे / कुम्बयाम्बभूवथुः / कुम्बयांबभूवथुः / कुम्बयामासथुः / चुकुम्बाथे
कुम्बयाञ्चकृढ्वे / कुम्बयांचकृढ्वे / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्बिध्वे
उत्तम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्बे
कुम्बयाञ्चकृवहे / कुम्बयांचकृवहे / कुम्बयाम्बभूविव / कुम्बयांबभूविव / कुम्बयामासिव / चुकुम्बिवहे
कुम्बयाञ्चकृमहे / कुम्बयांचकृमहे / कुम्बयाम्बभूविम / कुम्बयांबभूविम / कुम्बयामासिम / चुकुम्बिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयिता / कुम्बिता
कुम्बयितारौ / कुम्बितारौ
कुम्बयितारः / कुम्बितारः
मध्यम
कुम्बयितासे / कुम्बितासे
कुम्बयितासाथे / कुम्बितासाथे
कुम्बयिताध्वे / कुम्बिताध्वे
उत्तम
कुम्बयिताहे / कुम्बिताहे
कुम्बयितास्वहे / कुम्बितास्वहे
कुम्बयितास्महे / कुम्बितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयिष्यते / कुम्बिष्यते
कुम्बयिष्येते / कुम्बिष्येते
कुम्बयिष्यन्ते / कुम्बिष्यन्ते
मध्यम
कुम्बयिष्यसे / कुम्बिष्यसे
कुम्बयिष्येथे / कुम्बिष्येथे
कुम्बयिष्यध्वे / कुम्बिष्यध्वे
उत्तम
कुम्बयिष्ये / कुम्बिष्ये
कुम्बयिष्यावहे / कुम्बिष्यावहे
कुम्बयिष्यामहे / कुम्बिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयताम् / कुम्बताम्
कुम्बयेताम् / कुम्बेताम्
कुम्बयन्ताम् / कुम्बन्ताम्
मध्यम
कुम्बयस्व / कुम्बस्व
कुम्बयेथाम् / कुम्बेथाम्
कुम्बयध्वम् / कुम्बध्वम्
उत्तम
कुम्बयै / कुम्बै
कुम्बयावहै / कुम्बावहै
कुम्बयामहै / कुम्बामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुम्बयत / अकुम्बत
अकुम्बयेताम् / अकुम्बेताम्
अकुम्बयन्त / अकुम्बन्त
मध्यम
अकुम्बयथाः / अकुम्बथाः
अकुम्बयेथाम् / अकुम्बेथाम्
अकुम्बयध्वम् / अकुम्बध्वम्
उत्तम
अकुम्बये / अकुम्बे
अकुम्बयावहि / अकुम्बावहि
अकुम्बयामहि / अकुम्बामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयेत / कुम्बेत
कुम्बयेयाताम् / कुम्बेयाताम्
कुम्बयेरन् / कुम्बेरन्
मध्यम
कुम्बयेथाः / कुम्बेथाः
कुम्बयेयाथाम् / कुम्बेयाथाम्
कुम्बयेध्वम् / कुम्बेध्वम्
उत्तम
कुम्बयेय / कुम्बेय
कुम्बयेवहि / कुम्बेवहि
कुम्बयेमहि / कुम्बेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कुम्बयिषीष्ट / कुम्बिषीष्ट
कुम्बयिषीयास्ताम् / कुम्बिषीयास्ताम्
कुम्बयिषीरन् / कुम्बिषीरन्
मध्यम
कुम्बयिषीष्ठाः / कुम्बिषीष्ठाः
कुम्बयिषीयास्थाम् / कुम्बिषीयास्थाम्
कुम्बयिषीढ्वम् / कुम्बयिषीध्वम् / कुम्बिषीध्वम्
उत्तम
कुम्बयिषीय / कुम्बिषीय
कुम्बयिषीवहि / कुम्बिषीवहि
कुम्बयिषीमहि / कुम्बिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचुकुम्बत / अकुम्बिष्ट
अचुकुम्बेताम् / अकुम्बिषाताम्
अचुकुम्बन्त / अकुम्बिषत
मध्यम
अचुकुम्बथाः / अकुम्बिष्ठाः
अचुकुम्बेथाम् / अकुम्बिषाथाम्
अचुकुम्बध्वम् / अकुम्बिढ्वम्
उत्तम
अचुकुम्बे / अकुम्बिषि
अचुकुम्बावहि / अकुम्बिष्वहि
अचुकुम्बामहि / अकुम्बिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकुम्बयिष्यत / अकुम्बिष्यत
अकुम्बयिष्येताम् / अकुम्बिष्येताम्
अकुम्बयिष्यन्त / अकुम्बिष्यन्त
मध्यम
अकुम्बयिष्यथाः / अकुम्बिष्यथाः
अकुम्बयिष्येथाम् / अकुम्बिष्येथाम्
अकुम्बयिष्यध्वम् / अकुम्बिष्यध्वम्
उत्तम
अकुम्बयिष्ये / अकुम्बिष्ये
अकुम्बयिष्यावहि / अकुम्बिष्यावहि
अकुम्बयिष्यामहि / अकुम्बिष्यामहि