कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुम्बयतात् / कुम्बयताद् / कुम्बयतु / कुम्बतात् / कुम्बताद् / कुम्बतु
कुम्बयताम् / कुम्बताम्
कुम्बयन्तु / कुम्बन्तु
मध्यम
कुम्बयतात् / कुम्बयताद् / कुम्बय / कुम्बतात् / कुम्बताद् / कुम्ब
कुम्बयतम् / कुम्बतम्
कुम्बयत / कुम्बत
उत्तम
कुम्बयानि / कुम्बानि
कुम्बयाव / कुम्बाव
कुम्बयाम / कुम्बाम