कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुम्बयिष्यति / कुम्बिष्यति
कुम्बयिष्यतः / कुम्बिष्यतः
कुम्बयिष्यन्ति / कुम्बिष्यन्ति
मध्यम
कुम्बयिष्यसि / कुम्बिष्यसि
कुम्बयिष्यथः / कुम्बिष्यथः
कुम्बयिष्यथ / कुम्बिष्यथ
उत्तम
कुम्बयिष्यामि / कुम्बिष्यामि
कुम्बयिष्यावः / कुम्बिष्यावः
कुम्बयिष्यामः / कुम्बिष्यामः