कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुम्बयिष्यते / कुम्बिष्यते
कुम्बयिष्येते / कुम्बिष्येते
कुम्बयिष्यन्ते / कुम्बिष्यन्ते
मध्यम
कुम्बयिष्यसे / कुम्बिष्यसे
कुम्बयिष्येथे / कुम्बिष्येथे
कुम्बयिष्यध्वे / कुम्बिष्यध्वे
उत्तम
कुम्बयिष्ये / कुम्बिष्ये
कुम्बयिष्यावहे / कुम्बिष्यावहे
कुम्बयिष्यामहे / कुम्बिष्यामहे