कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकुम्बयिष्यत / अकुम्बिष्यत
अकुम्बयिष्येताम् / अकुम्बिष्येताम्
अकुम्बयिष्यन्त / अकुम्बिष्यन्त
मध्यम
अकुम्बयिष्यथाः / अकुम्बिष्यथाः
अकुम्बयिष्येथाम् / अकुम्बिष्येथाम्
अकुम्बयिष्यध्वम् / अकुम्बिष्यध्वम्
उत्तम
अकुम्बयिष्ये / अकुम्बिष्ये
अकुम्बयिष्यावहि / अकुम्बिष्यावहि
अकुम्बयिष्यामहि / अकुम्बिष्यामहि