कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुम्बयिता / कुम्बिता
कुम्बयितारौ / कुम्बितारौ
कुम्बयितारः / कुम्बितारः
मध्यम
कुम्बयितासि / कुम्बितासि
कुम्बयितास्थः / कुम्बितास्थः
कुम्बयितास्थ / कुम्बितास्थ
उत्तम
कुम्बयितास्मि / कुम्बितास्मि
कुम्बयितास्वः / कुम्बितास्वः
कुम्बयितास्मः / कुम्बितास्मः