कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुम्बयिता / कुम्बिता
कुम्बयितारौ / कुम्बितारौ
कुम्बयितारः / कुम्बितारः
मध्यम
कुम्बयितासे / कुम्बितासे
कुम्बयितासाथे / कुम्बितासाथे
कुम्बयिताध्वे / कुम्बिताध्वे
उत्तम
कुम्बयिताहे / कुम्बिताहे
कुम्बयितास्वहे / कुम्बितास्वहे
कुम्बयितास्महे / कुम्बितास्महे