कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुम्बयाञ्चकार / कुम्बयांचकार / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्ब
कुम्बयाञ्चक्रतुः / कुम्बयांचक्रतुः / कुम्बयाम्बभूवतुः / कुम्बयांबभूवतुः / कुम्बयामासतुः / चुकुम्बतुः
कुम्बयाञ्चक्रुः / कुम्बयांचक्रुः / कुम्बयाम्बभूवुः / कुम्बयांबभूवुः / कुम्बयामासुः / चुकुम्बुः
मध्यम
कुम्बयाञ्चकर्थ / कुम्बयांचकर्थ / कुम्बयाम्बभूविथ / कुम्बयांबभूविथ / कुम्बयामासिथ / चुकुम्बिथ
कुम्बयाञ्चक्रथुः / कुम्बयांचक्रथुः / कुम्बयाम्बभूवथुः / कुम्बयांबभूवथुः / कुम्बयामासथुः / चुकुम्बथुः
कुम्बयाञ्चक्र / कुम्बयांचक्र / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्ब
उत्तम
कुम्बयाञ्चकर / कुम्बयांचकर / कुम्बयाञ्चकार / कुम्बयांचकार / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्ब
कुम्बयाञ्चकृव / कुम्बयांचकृव / कुम्बयाम्बभूविव / कुम्बयांबभूविव / कुम्बयामासिव / चुकुम्बिव
कुम्बयाञ्चकृम / कुम्बयांचकृम / कुम्बयाम्बभूविम / कुम्बयांबभूविम / कुम्बयामासिम / चुकुम्बिम