कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्बे
कुम्बयाञ्चक्राते / कुम्बयांचक्राते / कुम्बयाम्बभूवतुः / कुम्बयांबभूवतुः / कुम्बयामासतुः / चुकुम्बाते
कुम्बयाञ्चक्रिरे / कुम्बयांचक्रिरे / कुम्बयाम्बभूवुः / कुम्बयांबभूवुः / कुम्बयामासुः / चुकुम्बिरे
मध्यम
कुम्बयाञ्चकृषे / कुम्बयांचकृषे / कुम्बयाम्बभूविथ / कुम्बयांबभूविथ / कुम्बयामासिथ / चुकुम्बिषे
कुम्बयाञ्चक्राथे / कुम्बयांचक्राथे / कुम्बयाम्बभूवथुः / कुम्बयांबभूवथुः / कुम्बयामासथुः / चुकुम्बाथे
कुम्बयाञ्चकृढ्वे / कुम्बयांचकृढ्वे / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्बिध्वे
उत्तम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्बे
कुम्बयाञ्चकृवहे / कुम्बयांचकृवहे / कुम्बयाम्बभूविव / कुम्बयांबभूविव / कुम्बयामासिव / चुकुम्बिवहे
कुम्बयाञ्चकृमहे / कुम्बयांचकृमहे / कुम्बयाम्बभूविम / कुम्बयांबभूविम / कुम्बयामासिम / चुकुम्बिमहे