कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुम्बयते / कुम्बते
कुम्बयेते / कुम्बेते
कुम्बयन्ते / कुम्बन्ते
मध्यम
कुम्बयसे / कुम्बसे
कुम्बयेथे / कुम्बेथे
कुम्बयध्वे / कुम्बध्वे
उत्तम
कुम्बये / कुम्बे
कुम्बयावहे / कुम्बावहे
कुम्बयामहे / कुम्बामहे