कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुम्बयिषीष्ट / कुम्बिषीष्ट
कुम्बयिषीयास्ताम् / कुम्बिषीयास्ताम्
कुम्बयिषीरन् / कुम्बिषीरन्
मध्यम
कुम्बयिषीष्ठाः / कुम्बिषीष्ठाः
कुम्बयिषीयास्थाम् / कुम्बिषीयास्थाम्
कुम्बयिषीढ्वम् / कुम्बयिषीध्वम् / कुम्बिषीध्वम्
उत्तम
कुम्बयिषीय / कुम्बिषीय
कुम्बयिषीवहि / कुम्बिषीवहि
कुम्बयिषीमहि / कुम्बिषीमहि