कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोप्येत / कुप्येत
कोप्येयाताम् / कुप्येयाताम्
कोप्येरन् / कुप्येरन्
मध्यम
कोप्येथाः / कुप्येथाः
कोप्येयाथाम् / कुप्येयाथाम्
कोप्येध्वम् / कुप्येध्वम्
उत्तम
कोप्येय / कुप्येय
कोप्येवहि / कुप्येवहि
कोप्येमहि / कुप्येमहि