कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोपिष्यते / कोपयिष्यते
कोपिष्येते / कोपयिष्येते
कोपिष्यन्ते / कोपयिष्यन्ते
मध्यम
कोपिष्यसे / कोपयिष्यसे
कोपिष्येथे / कोपयिष्येथे
कोपिष्यध्वे / कोपयिष्यध्वे
उत्तम
कोपिष्ये / कोपयिष्ये
कोपिष्यावहे / कोपयिष्यावहे
कोपिष्यामहे / कोपयिष्यामहे