कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकोपिष्यत / अकोपयिष्यत
अकोपिष्येताम् / अकोपयिष्येताम्
अकोपिष्यन्त / अकोपयिष्यन्त
मध्यम
अकोपिष्यथाः / अकोपयिष्यथाः
अकोपिष्येथाम् / अकोपयिष्येथाम्
अकोपिष्यध्वम् / अकोपयिष्यध्वम्
उत्तम
अकोपिष्ये / अकोपयिष्ये
अकोपिष्यावहि / अकोपयिष्यावहि
अकोपिष्यामहि / अकोपयिष्यामहि