कुप् धातुरूपाणि - कुपँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कोपिता / कोपयिता
कोपितारौ / कोपयितारौ
कोपितारः / कोपयितारः
मध्यम
कोपितासे / कोपयितासे
कोपितासाथे / कोपयितासाथे
कोपिताध्वे / कोपयिताध्वे
उत्तम
कोपिताहे / कोपयिताहे
कोपितास्वहे / कोपयितास्वहे
कोपितास्महे / कोपयितास्महे